सुबन्तावली अस्पृशत्Roma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | अस्पृशन् | अस्पृशन्तौ | अस्पृशन्तः |
सम्बोधनम् | अस्पृशन् | अस्पृशन्तौ | अस्पृशन्तः |
द्वितीया | अस्पृशन्तम् | अस्पृशन्तौ | अस्पृशतः |
तृतीया | अस्पृशता | अस्पृशद्भ्याम् | अस्पृशद्भिः |
चतुर्थी | अस्पृशते | अस्पृशद्भ्याम् | अस्पृशद्भ्यः |
पञ्चमी | अस्पृशतः | अस्पृशद्भ्याम् | अस्पृशद्भ्यः |
षष्ठी | अस्पृशतः | अस्पृशतोः | अस्पृशताम् |
सप्तमी | अस्पृशति | अस्पृशतोः | अस्पृशत्सु |