Declension table of aspṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeaspṛṣṭaḥ aspṛṣṭau aspṛṣṭāḥ
Vocativeaspṛṣṭa aspṛṣṭau aspṛṣṭāḥ
Accusativeaspṛṣṭam aspṛṣṭau aspṛṣṭān
Instrumentalaspṛṣṭena aspṛṣṭābhyām aspṛṣṭaiḥ aspṛṣṭebhiḥ
Dativeaspṛṣṭāya aspṛṣṭābhyām aspṛṣṭebhyaḥ
Ablativeaspṛṣṭāt aspṛṣṭābhyām aspṛṣṭebhyaḥ
Genitiveaspṛṣṭasya aspṛṣṭayoḥ aspṛṣṭānām
Locativeaspṛṣṭe aspṛṣṭayoḥ aspṛṣṭeṣu

Compound aspṛṣṭa -

Adverb -aspṛṣṭam -aspṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria