सुबन्तावली अस्मद्

Roma

सर्वम्एकद्विबहु
प्रथमाअहम् आवाम् वयम्
सम्बोधनम्
द्वितीयामाम् मा नौ आवाम् नः अस्मान्
तृतीयामया आवाभ्याम् अस्माभिः
चतुर्थीमे मह्यम् नौ आवाभ्याम् नः अस्मभ्यम्
पञ्चमीमत्तः मत् आवाभ्याम् अस्मत्तः अस्मत्
षष्ठीमे मम नौ आवयोः नः अस्माकम्
सप्तमीमयि आवयोः अस्मासु

समास अस्मत् अहम् मत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria