सुबन्तावली ?असश्चिवस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअसश्चिवत् असश्चुषी असश्चिवांसि
सम्बोधनम्असश्चिवत् असश्चुषी असश्चिवांसि
द्वितीयाअसश्चिवत् असश्चुषी असश्चिवांसि
तृतीयाअसश्चुषा असश्चिवद्भ्याम् असश्चिवद्भिः
चतुर्थीअसश्चुषे असश्चिवद्भ्याम् असश्चिवद्भ्यः
पञ्चमीअसश्चुषः असश्चिवद्भ्याम् असश्चिवद्भ्यः
षष्ठीअसश्चुषः असश्चुषोः असश्चुषाम्
सप्तमीअसश्चुषि असश्चुषोः असश्चिवत्सु

समास असश्चिवत्

अव्यय ॰असश्चिवस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria