Declension table of ?asaścivas

Deva

NeuterSingularDualPlural
Nominativeasaścivat asaścuṣī asaścivāṃsi
Vocativeasaścivat asaścuṣī asaścivāṃsi
Accusativeasaścivat asaścuṣī asaścivāṃsi
Instrumentalasaścuṣā asaścivadbhyām asaścivadbhiḥ
Dativeasaścuṣe asaścivadbhyām asaścivadbhyaḥ
Ablativeasaścuṣaḥ asaścivadbhyām asaścivadbhyaḥ
Genitiveasaścuṣaḥ asaścuṣoḥ asaścuṣām
Locativeasaścuṣi asaścuṣoḥ asaścivatsu

Compound asaścivat -

Adverb -asaścivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria