Declension table of ?asatyasannibha

Deva

MasculineSingularDualPlural
Nominativeasatyasannibhaḥ asatyasannibhau asatyasannibhāḥ
Vocativeasatyasannibha asatyasannibhau asatyasannibhāḥ
Accusativeasatyasannibham asatyasannibhau asatyasannibhān
Instrumentalasatyasannibhena asatyasannibhābhyām asatyasannibhaiḥ asatyasannibhebhiḥ
Dativeasatyasannibhāya asatyasannibhābhyām asatyasannibhebhyaḥ
Ablativeasatyasannibhāt asatyasannibhābhyām asatyasannibhebhyaḥ
Genitiveasatyasannibhasya asatyasannibhayoḥ asatyasannibhānām
Locativeasatyasannibhe asatyasannibhayoḥ asatyasannibheṣu

Compound asatyasannibha -

Adverb -asatyasannibham -asatyasannibhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria