सुबन्तावली ?असत्यसन्निभ

Roma

पुमान्एकद्विबहु
प्रथमाअसत्यसन्निभः असत्यसन्निभौ असत्यसन्निभाः
सम्बोधनम्असत्यसन्निभ असत्यसन्निभौ असत्यसन्निभाः
द्वितीयाअसत्यसन्निभम् असत्यसन्निभौ असत्यसन्निभान्
तृतीयाअसत्यसन्निभेन असत्यसन्निभाभ्याम् असत्यसन्निभैः असत्यसन्निभेभिः
चतुर्थीअसत्यसन्निभाय असत्यसन्निभाभ्याम् असत्यसन्निभेभ्यः
पञ्चमीअसत्यसन्निभात् असत्यसन्निभाभ्याम् असत्यसन्निभेभ्यः
षष्ठीअसत्यसन्निभस्य असत्यसन्निभयोः असत्यसन्निभानाम्
सप्तमीअसत्यसन्निभे असत्यसन्निभयोः असत्यसन्निभेषु

समास असत्यसन्निभ

अव्यय ॰असत्यसन्निभम् ॰असत्यसन्निभात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria