सुबन्तावली ?असहृदय

Roma

पुमान्एकद्विबहु
प्रथमाअसहृदयः असहृदयौ असहृदयाः
सम्बोधनम्असहृदय असहृदयौ असहृदयाः
द्वितीयाअसहृदयम् असहृदयौ असहृदयान्
तृतीयाअसहृदयेन असहृदयाभ्याम् असहृदयैः असहृदयेभिः
चतुर्थीअसहृदयाय असहृदयाभ्याम् असहृदयेभ्यः
पञ्चमीअसहृदयात् असहृदयाभ्याम् असहृदयेभ्यः
षष्ठीअसहृदयस्य असहृदययोः असहृदयानाम्
सप्तमीअसहृदये असहृदययोः असहृदयेषु

समास असहृदय

अव्यय ॰असहृदयम् ॰असहृदयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria