Declension table of ?asahṛdaya

Deva

MasculineSingularDualPlural
Nominativeasahṛdayaḥ asahṛdayau asahṛdayāḥ
Vocativeasahṛdaya asahṛdayau asahṛdayāḥ
Accusativeasahṛdayam asahṛdayau asahṛdayān
Instrumentalasahṛdayena asahṛdayābhyām asahṛdayaiḥ asahṛdayebhiḥ
Dativeasahṛdayāya asahṛdayābhyām asahṛdayebhyaḥ
Ablativeasahṛdayāt asahṛdayābhyām asahṛdayebhyaḥ
Genitiveasahṛdayasya asahṛdayayoḥ asahṛdayānām
Locativeasahṛdaye asahṛdayayoḥ asahṛdayeṣu

Compound asahṛdaya -

Adverb -asahṛdayam -asahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria