Declension table of ?asadvṛtti

Deva

FeminineSingularDualPlural
Nominativeasadvṛttiḥ asadvṛttī asadvṛttayaḥ
Vocativeasadvṛtte asadvṛttī asadvṛttayaḥ
Accusativeasadvṛttim asadvṛttī asadvṛttīḥ
Instrumentalasadvṛttyā asadvṛttibhyām asadvṛttibhiḥ
Dativeasadvṛttyai asadvṛttaye asadvṛttibhyām asadvṛttibhyaḥ
Ablativeasadvṛttyāḥ asadvṛtteḥ asadvṛttibhyām asadvṛttibhyaḥ
Genitiveasadvṛttyāḥ asadvṛtteḥ asadvṛttyoḥ asadvṛttīnām
Locativeasadvṛttyām asadvṛttau asadvṛttyoḥ asadvṛttiṣu

Compound asadvṛtti -

Adverb -asadvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria