सुबन्तावली ?असद्वृत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाअसद्वृत्तिः असद्वृत्ती असद्वृत्तयः
सम्बोधनम्असद्वृत्ते असद्वृत्ती असद्वृत्तयः
द्वितीयाअसद्वृत्तिम् असद्वृत्ती असद्वृत्तीः
तृतीयाअसद्वृत्त्या असद्वृत्तिभ्याम् असद्वृत्तिभिः
चतुर्थीअसद्वृत्त्यै असद्वृत्तये असद्वृत्तिभ्याम् असद्वृत्तिभ्यः
पञ्चमीअसद्वृत्त्याः असद्वृत्तेः असद्वृत्तिभ्याम् असद्वृत्तिभ्यः
षष्ठीअसद्वृत्त्याः असद्वृत्तेः असद्वृत्त्योः असद्वृत्तीनाम्
सप्तमीअसद्वृत्त्याम् असद्वृत्तौ असद्वृत्त्योः असद्वृत्तिषु

समास असद्वृत्ति

अव्यय ॰असद्वृत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria