Declension table of ?asantoṣavat

Deva

NeuterSingularDualPlural
Nominativeasantoṣavat asantoṣavantī asantoṣavatī asantoṣavanti
Vocativeasantoṣavat asantoṣavantī asantoṣavatī asantoṣavanti
Accusativeasantoṣavat asantoṣavantī asantoṣavatī asantoṣavanti
Instrumentalasantoṣavatā asantoṣavadbhyām asantoṣavadbhiḥ
Dativeasantoṣavate asantoṣavadbhyām asantoṣavadbhyaḥ
Ablativeasantoṣavataḥ asantoṣavadbhyām asantoṣavadbhyaḥ
Genitiveasantoṣavataḥ asantoṣavatoḥ asantoṣavatām
Locativeasantoṣavati asantoṣavatoḥ asantoṣavatsu

Adverb -asantoṣavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria