सुबन्तावली ?असन्तोषवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाअसन्तोषवत् असन्तोषवन्ती असन्तोषवती असन्तोषवन्ति
सम्बोधनम्असन्तोषवत् असन्तोषवन्ती असन्तोषवती असन्तोषवन्ति
द्वितीयाअसन्तोषवत् असन्तोषवन्ती असन्तोषवती असन्तोषवन्ति
तृतीयाअसन्तोषवता असन्तोषवद्भ्याम् असन्तोषवद्भिः
चतुर्थीअसन्तोषवते असन्तोषवद्भ्याम् असन्तोषवद्भ्यः
पञ्चमीअसन्तोषवतः असन्तोषवद्भ्याम् असन्तोषवद्भ्यः
षष्ठीअसन्तोषवतः असन्तोषवतोः असन्तोषवताम्
सप्तमीअसन्तोषवति असन्तोषवतोः असन्तोषवत्सु

अव्यय ॰असन्तोषवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria