Declension table of arvat

Deva

MasculineSingularDualPlural
Nominativearvān arvantau arvantaḥ
Vocativearvan arvantau arvantaḥ
Accusativearvantam arvantau arvataḥ
Instrumentalarvatā arvadbhyām arvadbhiḥ
Dativearvate arvadbhyām arvadbhyaḥ
Ablativearvataḥ arvadbhyām arvadbhyaḥ
Genitivearvataḥ arvatoḥ arvatām
Locativearvati arvatoḥ arvatsu

Compound arvat -

Adverb -arvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria