Declension table of arvācin

Deva

MasculineSingularDualPlural
Nominativearvācī arvācinau arvācinaḥ
Vocativearvācin arvācinau arvācinaḥ
Accusativearvācinam arvācinau arvācinaḥ
Instrumentalarvācinā arvācibhyām arvācibhiḥ
Dativearvācine arvācibhyām arvācibhyaḥ
Ablativearvācinaḥ arvācibhyām arvācibhyaḥ
Genitivearvācinaḥ arvācinoḥ arvācinām
Locativearvācini arvācinoḥ arvāciṣu

Compound arvāci -

Adverb -arvāci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria