Declension table of arvācīna

Deva

NeuterSingularDualPlural
Nominativearvācīnam arvācīne arvācīnāni
Vocativearvācīna arvācīne arvācīnāni
Accusativearvācīnam arvācīne arvācīnāni
Instrumentalarvācīnena arvācīnābhyām arvācīnaiḥ
Dativearvācīnāya arvācīnābhyām arvācīnebhyaḥ
Ablativearvācīnāt arvācīnābhyām arvācīnebhyaḥ
Genitivearvācīnasya arvācīnayoḥ arvācīnānām
Locativearvācīne arvācīnayoḥ arvācīneṣu

Compound arvācīna -

Adverb -arvācīnam -arvācīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria