Declension table of arvāc

Deva

MasculineSingularDualPlural
Nominativearvāṅ arvāñcau arvāñcaḥ
Vocativearvāṅ arvāñcau arvāñcaḥ
Accusativearvāñcam arvāñcau arvācaḥ
Instrumentalarvācā arvāgbhyām arvāgbhiḥ
Dativearvāce arvāgbhyām arvāgbhyaḥ
Ablativearvācaḥ arvāgbhyām arvāgbhyaḥ
Genitivearvācaḥ arvācoḥ arvācām
Locativearvāci arvācoḥ arvākṣu

Compound arvāṅ -

Adverb -arvāñc

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria