Declension table of aruṇācaleśvara

Deva

MasculineSingularDualPlural
Nominativearuṇācaleśvaraḥ aruṇācaleśvarau aruṇācaleśvarāḥ
Vocativearuṇācaleśvara aruṇācaleśvarau aruṇācaleśvarāḥ
Accusativearuṇācaleśvaram aruṇācaleśvarau aruṇācaleśvarān
Instrumentalaruṇācaleśvareṇa aruṇācaleśvarābhyām aruṇācaleśvaraiḥ aruṇācaleśvarebhiḥ
Dativearuṇācaleśvarāya aruṇācaleśvarābhyām aruṇācaleśvarebhyaḥ
Ablativearuṇācaleśvarāt aruṇācaleśvarābhyām aruṇācaleśvarebhyaḥ
Genitivearuṇācaleśvarasya aruṇācaleśvarayoḥ aruṇācaleśvarāṇām
Locativearuṇācaleśvare aruṇācaleśvarayoḥ aruṇācaleśvareṣu

Compound aruṇācaleśvara -

Adverb -aruṇācaleśvaram -aruṇācaleśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria