Declension table of aruntuda

Deva

NeuterSingularDualPlural
Nominativearuntudam aruntude aruntudāni
Vocativearuntuda aruntude aruntudāni
Accusativearuntudam aruntude aruntudāni
Instrumentalaruntudena aruntudābhyām aruntudaiḥ
Dativearuntudāya aruntudābhyām aruntudebhyaḥ
Ablativearuntudāt aruntudābhyām aruntudebhyaḥ
Genitivearuntudasya aruntudayoḥ aruntudānām
Locativearuntude aruntudayoḥ aruntudeṣu

Compound aruntuda -

Adverb -aruntudam -aruntudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria