Declension table of aruntuda

Deva

MasculineSingularDualPlural
Nominativearuntudaḥ aruntudau aruntudāḥ
Vocativearuntuda aruntudau aruntudāḥ
Accusativearuntudam aruntudau aruntudān
Instrumentalaruntudena aruntudābhyām aruntudaiḥ aruntudebhiḥ
Dativearuntudāya aruntudābhyām aruntudebhyaḥ
Ablativearuntudāt aruntudābhyām aruntudebhyaḥ
Genitivearuntudasya aruntudayoḥ aruntudānām
Locativearuntude aruntudayoḥ aruntudeṣu

Compound aruntuda -

Adverb -aruntudam -aruntudāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria