Declension table of arthaśūnya

Deva

NeuterSingularDualPlural
Nominativearthaśūnyam arthaśūnye arthaśūnyāni
Vocativearthaśūnya arthaśūnye arthaśūnyāni
Accusativearthaśūnyam arthaśūnye arthaśūnyāni
Instrumentalarthaśūnyena arthaśūnyābhyām arthaśūnyaiḥ
Dativearthaśūnyāya arthaśūnyābhyām arthaśūnyebhyaḥ
Ablativearthaśūnyāt arthaśūnyābhyām arthaśūnyebhyaḥ
Genitivearthaśūnyasya arthaśūnyayoḥ arthaśūnyānām
Locativearthaśūnye arthaśūnyayoḥ arthaśūnyeṣu

Compound arthaśūnya -

Adverb -arthaśūnyam -arthaśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria