Declension table of arthaśūnya

Deva

MasculineSingularDualPlural
Nominativearthaśūnyaḥ arthaśūnyau arthaśūnyāḥ
Vocativearthaśūnya arthaśūnyau arthaśūnyāḥ
Accusativearthaśūnyam arthaśūnyau arthaśūnyān
Instrumentalarthaśūnyena arthaśūnyābhyām arthaśūnyaiḥ arthaśūnyebhiḥ
Dativearthaśūnyāya arthaśūnyābhyām arthaśūnyebhyaḥ
Ablativearthaśūnyāt arthaśūnyābhyām arthaśūnyebhyaḥ
Genitivearthaśūnyasya arthaśūnyayoḥ arthaśūnyānām
Locativearthaśūnye arthaśūnyayoḥ arthaśūnyeṣu

Compound arthaśūnya -

Adverb -arthaśūnyam -arthaśūnyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria