Declension table of arthaśaktimūla

Deva

MasculineSingularDualPlural
Nominativearthaśaktimūlaḥ arthaśaktimūlau arthaśaktimūlāḥ
Vocativearthaśaktimūla arthaśaktimūlau arthaśaktimūlāḥ
Accusativearthaśaktimūlam arthaśaktimūlau arthaśaktimūlān
Instrumentalarthaśaktimūlena arthaśaktimūlābhyām arthaśaktimūlaiḥ arthaśaktimūlebhiḥ
Dativearthaśaktimūlāya arthaśaktimūlābhyām arthaśaktimūlebhyaḥ
Ablativearthaśaktimūlāt arthaśaktimūlābhyām arthaśaktimūlebhyaḥ
Genitivearthaśaktimūlasya arthaśaktimūlayoḥ arthaśaktimūlānām
Locativearthaśaktimūle arthaśaktimūlayoḥ arthaśaktimūleṣu

Compound arthaśaktimūla -

Adverb -arthaśaktimūlam -arthaśaktimūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria