Declension table of arthaśakti

Deva

FeminineSingularDualPlural
Nominativearthaśaktiḥ arthaśaktī arthaśaktayaḥ
Vocativearthaśakte arthaśaktī arthaśaktayaḥ
Accusativearthaśaktim arthaśaktī arthaśaktīḥ
Instrumentalarthaśaktyā arthaśaktibhyām arthaśaktibhiḥ
Dativearthaśaktyai arthaśaktaye arthaśaktibhyām arthaśaktibhyaḥ
Ablativearthaśaktyāḥ arthaśakteḥ arthaśaktibhyām arthaśaktibhyaḥ
Genitivearthaśaktyāḥ arthaśakteḥ arthaśaktyoḥ arthaśaktīnām
Locativearthaśaktyām arthaśaktau arthaśaktyoḥ arthaśaktiṣu

Compound arthaśakti -

Adverb -arthaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria