Declension table of arthaśāstra

Deva

NeuterSingularDualPlural
Nominativearthaśāstram arthaśāstre arthaśāstrāṇi
Vocativearthaśāstra arthaśāstre arthaśāstrāṇi
Accusativearthaśāstram arthaśāstre arthaśāstrāṇi
Instrumentalarthaśāstreṇa arthaśāstrābhyām arthaśāstraiḥ
Dativearthaśāstrāya arthaśāstrābhyām arthaśāstrebhyaḥ
Ablativearthaśāstrāt arthaśāstrābhyām arthaśāstrebhyaḥ
Genitivearthaśāstrasya arthaśāstrayoḥ arthaśāstrāṇām
Locativearthaśāstre arthaśāstrayoḥ arthaśāstreṣu

Compound arthaśāstra -

Adverb -arthaśāstram -arthaśāstrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria