Declension table of arthavattā

Deva

FeminineSingularDualPlural
Nominativearthavattā arthavatte arthavattāḥ
Vocativearthavatte arthavatte arthavattāḥ
Accusativearthavattām arthavatte arthavattāḥ
Instrumentalarthavattayā arthavattābhyām arthavattābhiḥ
Dativearthavattāyai arthavattābhyām arthavattābhyaḥ
Ablativearthavattāyāḥ arthavattābhyām arthavattābhyaḥ
Genitivearthavattāyāḥ arthavattayoḥ arthavattānām
Locativearthavattāyām arthavattayoḥ arthavattāsu

Adverb -arthavattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria