Declension table of arthasaṅgraha

Deva

MasculineSingularDualPlural
Nominativearthasaṅgrahaḥ arthasaṅgrahau arthasaṅgrahāḥ
Vocativearthasaṅgraha arthasaṅgrahau arthasaṅgrahāḥ
Accusativearthasaṅgraham arthasaṅgrahau arthasaṅgrahān
Instrumentalarthasaṅgraheṇa arthasaṅgrahābhyām arthasaṅgrahaiḥ arthasaṅgrahebhiḥ
Dativearthasaṅgrahāya arthasaṅgrahābhyām arthasaṅgrahebhyaḥ
Ablativearthasaṅgrahāt arthasaṅgrahābhyām arthasaṅgrahebhyaḥ
Genitivearthasaṅgrahasya arthasaṅgrahayoḥ arthasaṅgrahāṇām
Locativearthasaṅgrahe arthasaṅgrahayoḥ arthasaṅgraheṣu

Compound arthasaṅgraha -

Adverb -arthasaṅgraham -arthasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria