Declension table of artharūpa

Deva

MasculineSingularDualPlural
Nominativeartharūpaḥ artharūpau artharūpāḥ
Vocativeartharūpa artharūpau artharūpāḥ
Accusativeartharūpam artharūpau artharūpān
Instrumentalartharūpeṇa artharūpābhyām artharūpaiḥ artharūpebhiḥ
Dativeartharūpāya artharūpābhyām artharūpebhyaḥ
Ablativeartharūpāt artharūpābhyām artharūpebhyaḥ
Genitiveartharūpasya artharūpayoḥ artharūpāṇām
Locativeartharūpe artharūpayoḥ artharūpeṣu

Compound artharūpa -

Adverb -artharūpam -artharūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria