Declension table of arthaprakṛti

Deva

FeminineSingularDualPlural
Nominativearthaprakṛtiḥ arthaprakṛtī arthaprakṛtayaḥ
Vocativearthaprakṛte arthaprakṛtī arthaprakṛtayaḥ
Accusativearthaprakṛtim arthaprakṛtī arthaprakṛtīḥ
Instrumentalarthaprakṛtyā arthaprakṛtibhyām arthaprakṛtibhiḥ
Dativearthaprakṛtyai arthaprakṛtaye arthaprakṛtibhyām arthaprakṛtibhyaḥ
Ablativearthaprakṛtyāḥ arthaprakṛteḥ arthaprakṛtibhyām arthaprakṛtibhyaḥ
Genitivearthaprakṛtyāḥ arthaprakṛteḥ arthaprakṛtyoḥ arthaprakṛtīnām
Locativearthaprakṛtyām arthaprakṛtau arthaprakṛtyoḥ arthaprakṛtiṣu

Compound arthaprakṛti -

Adverb -arthaprakṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria