Declension table of arthaphalabhogavirāga

Deva

MasculineSingularDualPlural
Nominativearthaphalabhogavirāgaḥ arthaphalabhogavirāgau arthaphalabhogavirāgāḥ
Vocativearthaphalabhogavirāga arthaphalabhogavirāgau arthaphalabhogavirāgāḥ
Accusativearthaphalabhogavirāgam arthaphalabhogavirāgau arthaphalabhogavirāgān
Instrumentalarthaphalabhogavirāgeṇa arthaphalabhogavirāgābhyām arthaphalabhogavirāgaiḥ arthaphalabhogavirāgebhiḥ
Dativearthaphalabhogavirāgāya arthaphalabhogavirāgābhyām arthaphalabhogavirāgebhyaḥ
Ablativearthaphalabhogavirāgāt arthaphalabhogavirāgābhyām arthaphalabhogavirāgebhyaḥ
Genitivearthaphalabhogavirāgasya arthaphalabhogavirāgayoḥ arthaphalabhogavirāgāṇām
Locativearthaphalabhogavirāge arthaphalabhogavirāgayoḥ arthaphalabhogavirāgeṣu

Compound arthaphalabhogavirāga -

Adverb -arthaphalabhogavirāgam -arthaphalabhogavirāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria