Declension table of arthaphala

Deva

NeuterSingularDualPlural
Nominativearthaphalam arthaphale arthaphalāni
Vocativearthaphala arthaphale arthaphalāni
Accusativearthaphalam arthaphale arthaphalāni
Instrumentalarthaphalena arthaphalābhyām arthaphalaiḥ
Dativearthaphalāya arthaphalābhyām arthaphalebhyaḥ
Ablativearthaphalāt arthaphalābhyām arthaphalebhyaḥ
Genitivearthaphalasya arthaphalayoḥ arthaphalānām
Locativearthaphale arthaphalayoḥ arthaphaleṣu

Compound arthaphala -

Adverb -arthaphalam -arthaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria