Declension table of arthapati

Deva

MasculineSingularDualPlural
Nominativearthapatiḥ arthapatī arthapatayaḥ
Vocativearthapate arthapatī arthapatayaḥ
Accusativearthapatim arthapatī arthapatīn
Instrumentalarthapatinā arthapatibhyām arthapatibhiḥ
Dativearthapataye arthapatibhyām arthapatibhyaḥ
Ablativearthapateḥ arthapatibhyām arthapatibhyaḥ
Genitivearthapateḥ arthapatyoḥ arthapatīnām
Locativearthapatau arthapatyoḥ arthapatiṣu

Compound arthapati -

Adverb -arthapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria