Declension table of arthanirṇaya

Deva

MasculineSingularDualPlural
Nominativearthanirṇayaḥ arthanirṇayau arthanirṇayāḥ
Vocativearthanirṇaya arthanirṇayau arthanirṇayāḥ
Accusativearthanirṇayam arthanirṇayau arthanirṇayān
Instrumentalarthanirṇayena arthanirṇayābhyām arthanirṇayaiḥ arthanirṇayebhiḥ
Dativearthanirṇayāya arthanirṇayābhyām arthanirṇayebhyaḥ
Ablativearthanirṇayāt arthanirṇayābhyām arthanirṇayebhyaḥ
Genitivearthanirṇayasya arthanirṇayayoḥ arthanirṇayānām
Locativearthanirṇaye arthanirṇayayoḥ arthanirṇayeṣu

Compound arthanirṇaya -

Adverb -arthanirṇayam -arthanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria