Declension table of arthanīya

Deva

NeuterSingularDualPlural
Nominativearthanīyam arthanīye arthanīyāni
Vocativearthanīya arthanīye arthanīyāni
Accusativearthanīyam arthanīye arthanīyāni
Instrumentalarthanīyena arthanīyābhyām arthanīyaiḥ
Dativearthanīyāya arthanīyābhyām arthanīyebhyaḥ
Ablativearthanīyāt arthanīyābhyām arthanīyebhyaḥ
Genitivearthanīyasya arthanīyayoḥ arthanīyānām
Locativearthanīye arthanīyayoḥ arthanīyeṣu

Compound arthanīya -

Adverb -arthanīyam -arthanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria