Declension table of arthamātraka

Deva

MasculineSingularDualPlural
Nominativearthamātrakaḥ arthamātrakau arthamātrakāḥ
Vocativearthamātraka arthamātrakau arthamātrakāḥ
Accusativearthamātrakam arthamātrakau arthamātrakān
Instrumentalarthamātrakeṇa arthamātrakābhyām arthamātrakaiḥ arthamātrakebhiḥ
Dativearthamātrakāya arthamātrakābhyām arthamātrakebhyaḥ
Ablativearthamātrakāt arthamātrakābhyām arthamātrakebhyaḥ
Genitivearthamātrakasya arthamātrakayoḥ arthamātrakāṇām
Locativearthamātrake arthamātrakayoḥ arthamātrakeṣu

Compound arthamātraka -

Adverb -arthamātrakam -arthamātrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria