Declension table of arthakriyākāritva

Deva

NeuterSingularDualPlural
Nominativearthakriyākāritvam arthakriyākāritve arthakriyākāritvāni
Vocativearthakriyākāritva arthakriyākāritve arthakriyākāritvāni
Accusativearthakriyākāritvam arthakriyākāritve arthakriyākāritvāni
Instrumentalarthakriyākāritvena arthakriyākāritvābhyām arthakriyākāritvaiḥ
Dativearthakriyākāritvāya arthakriyākāritvābhyām arthakriyākāritvebhyaḥ
Ablativearthakriyākāritvāt arthakriyākāritvābhyām arthakriyākāritvebhyaḥ
Genitivearthakriyākāritvasya arthakriyākāritvayoḥ arthakriyākāritvānām
Locativearthakriyākāritve arthakriyākāritvayoḥ arthakriyākāritveṣu

Compound arthakriyākāritva -

Adverb -arthakriyākāritvam -arthakriyākāritvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria