Declension table of arthajāti

Deva

FeminineSingularDualPlural
Nominativearthajātiḥ arthajātī arthajātayaḥ
Vocativearthajāte arthajātī arthajātayaḥ
Accusativearthajātim arthajātī arthajātīḥ
Instrumentalarthajātyā arthajātibhyām arthajātibhiḥ
Dativearthajātyai arthajātaye arthajātibhyām arthajātibhyaḥ
Ablativearthajātyāḥ arthajāteḥ arthajātibhyām arthajātibhyaḥ
Genitivearthajātyāḥ arthajāteḥ arthajātyoḥ arthajātīnām
Locativearthajātyām arthajātau arthajātyoḥ arthajātiṣu

Compound arthajāti -

Adverb -arthajāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria