Declension table of arthagata

Deva

MasculineSingularDualPlural
Nominativearthagataḥ arthagatau arthagatāḥ
Vocativearthagata arthagatau arthagatāḥ
Accusativearthagatam arthagatau arthagatān
Instrumentalarthagatena arthagatābhyām arthagataiḥ arthagatebhiḥ
Dativearthagatāya arthagatābhyām arthagatebhyaḥ
Ablativearthagatāt arthagatābhyām arthagatebhyaḥ
Genitivearthagatasya arthagatayoḥ arthagatānām
Locativearthagate arthagatayoḥ arthagateṣu

Compound arthagata -

Adverb -arthagatam -arthagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria