Declension table of arthāśraya

Deva

NeuterSingularDualPlural
Nominativearthāśrayam arthāśraye arthāśrayāṇi
Vocativearthāśraya arthāśraye arthāśrayāṇi
Accusativearthāśrayam arthāśraye arthāśrayāṇi
Instrumentalarthāśrayeṇa arthāśrayābhyām arthāśrayaiḥ
Dativearthāśrayāya arthāśrayābhyām arthāśrayebhyaḥ
Ablativearthāśrayāt arthāśrayābhyām arthāśrayebhyaḥ
Genitivearthāśrayasya arthāśrayayoḥ arthāśrayāṇām
Locativearthāśraye arthāśrayayoḥ arthāśrayeṣu

Compound arthāśraya -

Adverb -arthāśrayam -arthāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria