Declension table of arthāśraya

Deva

MasculineSingularDualPlural
Nominativearthāśrayaḥ arthāśrayau arthāśrayāḥ
Vocativearthāśraya arthāśrayau arthāśrayāḥ
Accusativearthāśrayam arthāśrayau arthāśrayān
Instrumentalarthāśrayeṇa arthāśrayābhyām arthāśrayaiḥ arthāśrayebhiḥ
Dativearthāśrayāya arthāśrayābhyām arthāśrayebhyaḥ
Ablativearthāśrayāt arthāśrayābhyām arthāśrayebhyaḥ
Genitivearthāśrayasya arthāśrayayoḥ arthāśrayāṇām
Locativearthāśraye arthāśrayayoḥ arthāśrayeṣu

Compound arthāśraya -

Adverb -arthāśrayam -arthāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria