Declension table of arthāpatti

Deva

FeminineSingularDualPlural
Nominativearthāpattiḥ arthāpattī arthāpattayaḥ
Vocativearthāpatte arthāpattī arthāpattayaḥ
Accusativearthāpattim arthāpattī arthāpattīḥ
Instrumentalarthāpattyā arthāpattibhyām arthāpattibhiḥ
Dativearthāpattyai arthāpattaye arthāpattibhyām arthāpattibhyaḥ
Ablativearthāpattyāḥ arthāpatteḥ arthāpattibhyām arthāpattibhyaḥ
Genitivearthāpattyāḥ arthāpatteḥ arthāpattyoḥ arthāpattīnām
Locativearthāpattyām arthāpattau arthāpattyoḥ arthāpattiṣu

Compound arthāpatti -

Adverb -arthāpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria