Declension table of arthābādha

Deva

NeuterSingularDualPlural
Nominativearthābādham arthābādhe arthābādhāni
Vocativearthābādha arthābādhe arthābādhāni
Accusativearthābādham arthābādhe arthābādhāni
Instrumentalarthābādhena arthābādhābhyām arthābādhaiḥ
Dativearthābādhāya arthābādhābhyām arthābādhebhyaḥ
Ablativearthābādhāt arthābādhābhyām arthābādhebhyaḥ
Genitivearthābādhasya arthābādhayoḥ arthābādhānām
Locativearthābādhe arthābādhayoḥ arthābādheṣu

Compound arthābādha -

Adverb -arthābādham -arthābādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria