Declension table of arpita

Deva

MasculineSingularDualPlural
Nominativearpitaḥ arpitau arpitāḥ
Vocativearpita arpitau arpitāḥ
Accusativearpitam arpitau arpitān
Instrumentalarpitena arpitābhyām arpitaiḥ arpitebhiḥ
Dativearpitāya arpitābhyām arpitebhyaḥ
Ablativearpitāt arpitābhyām arpitebhyaḥ
Genitivearpitasya arpitayoḥ arpitānām
Locativearpite arpitayoḥ arpiteṣu

Compound arpita -

Adverb -arpitam -arpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria