Declension table of arogya

Deva

MasculineSingularDualPlural
Nominativearogyaḥ arogyau arogyāḥ
Vocativearogya arogyau arogyāḥ
Accusativearogyam arogyau arogyān
Instrumentalarogyeṇa arogyābhyām arogyaiḥ arogyebhiḥ
Dativearogyāya arogyābhyām arogyebhyaḥ
Ablativearogyāt arogyābhyām arogyebhyaḥ
Genitivearogyasya arogyayoḥ arogyāṇām
Locativearogye arogyayoḥ arogyeṣu

Compound arogya -

Adverb -arogyam -arogyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria