Declension table of arkamaṇi

Deva

MasculineSingularDualPlural
Nominativearkamaṇiḥ arkamaṇī arkamaṇayaḥ
Vocativearkamaṇe arkamaṇī arkamaṇayaḥ
Accusativearkamaṇim arkamaṇī arkamaṇīn
Instrumentalarkamaṇinā arkamaṇibhyām arkamaṇibhiḥ
Dativearkamaṇaye arkamaṇibhyām arkamaṇibhyaḥ
Ablativearkamaṇeḥ arkamaṇibhyām arkamaṇibhyaḥ
Genitivearkamaṇeḥ arkamaṇyoḥ arkamaṇīnām
Locativearkamaṇau arkamaṇyoḥ arkamaṇiṣu

Compound arkamaṇi -

Adverb -arkamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria