सुबन्तावली ?अर्जिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअर्जिष्यमाणः अर्जिष्यमाणौ अर्जिष्यमाणाः
सम्बोधनम्अर्जिष्यमाण अर्जिष्यमाणौ अर्जिष्यमाणाः
द्वितीयाअर्जिष्यमाणम् अर्जिष्यमाणौ अर्जिष्यमाणान्
तृतीयाअर्जिष्यमाणेन अर्जिष्यमाणाभ्याम् अर्जिष्यमाणैः अर्जिष्यमाणेभिः
चतुर्थीअर्जिष्यमाणाय अर्जिष्यमाणाभ्याम् अर्जिष्यमाणेभ्यः
पञ्चमीअर्जिष्यमाणात् अर्जिष्यमाणाभ्याम् अर्जिष्यमाणेभ्यः
षष्ठीअर्जिष्यमाणस्य अर्जिष्यमाणयोः अर्जिष्यमाणानाम्
सप्तमीअर्जिष्यमाणे अर्जिष्यमाणयोः अर्जिष्यमाणेषु

समास अर्जिष्यमाण

अव्यय ॰अर्जिष्यमाणम् ॰अर्जिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria