Declension table of arisamāsa

Deva

MasculineSingularDualPlural
Nominativearisamāsaḥ arisamāsau arisamāsāḥ
Vocativearisamāsa arisamāsau arisamāsāḥ
Accusativearisamāsam arisamāsau arisamāsān
Instrumentalarisamāsena arisamāsābhyām arisamāsaiḥ arisamāsebhiḥ
Dativearisamāsāya arisamāsābhyām arisamāsebhyaḥ
Ablativearisamāsāt arisamāsābhyām arisamāsebhyaḥ
Genitivearisamāsasya arisamāsayoḥ arisamāsānām
Locativearisamāse arisamāsayoḥ arisamāseṣu

Compound arisamāsa -

Adverb -arisamāsam -arisamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria