Declension table of ariṣṭatāti

Deva

FeminineSingularDualPlural
Nominativeariṣṭatātiḥ ariṣṭatātī ariṣṭatātayaḥ
Vocativeariṣṭatāte ariṣṭatātī ariṣṭatātayaḥ
Accusativeariṣṭatātim ariṣṭatātī ariṣṭatātīḥ
Instrumentalariṣṭatātyā ariṣṭatātibhyām ariṣṭatātibhiḥ
Dativeariṣṭatātyai ariṣṭatātaye ariṣṭatātibhyām ariṣṭatātibhyaḥ
Ablativeariṣṭatātyāḥ ariṣṭatāteḥ ariṣṭatātibhyām ariṣṭatātibhyaḥ
Genitiveariṣṭatātyāḥ ariṣṭatāteḥ ariṣṭatātyoḥ ariṣṭatātīnām
Locativeariṣṭatātyām ariṣṭatātau ariṣṭatātyoḥ ariṣṭatātiṣu

Compound ariṣṭatāti -

Adverb -ariṣṭatāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria