Declension table of ariṣṭa

Deva

MasculineSingularDualPlural
Nominativeariṣṭaḥ ariṣṭau ariṣṭāḥ
Vocativeariṣṭa ariṣṭau ariṣṭāḥ
Accusativeariṣṭam ariṣṭau ariṣṭān
Instrumentalariṣṭena ariṣṭābhyām ariṣṭaiḥ ariṣṭebhiḥ
Dativeariṣṭāya ariṣṭābhyām ariṣṭebhyaḥ
Ablativeariṣṭāt ariṣṭābhyām ariṣṭebhyaḥ
Genitiveariṣṭasya ariṣṭayoḥ ariṣṭānām
Locativeariṣṭe ariṣṭayoḥ ariṣṭeṣu

Compound ariṣṭa -

Adverb -ariṣṭam -ariṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria