Declension table of ardita

Deva

NeuterSingularDualPlural
Nominativearditam ardite arditāni
Vocativeardita ardite arditāni
Accusativearditam ardite arditāni
Instrumentalarditena arditābhyām arditaiḥ
Dativearditāya arditābhyām arditebhyaḥ
Ablativearditāt arditābhyām arditebhyaḥ
Genitivearditasya arditayoḥ arditānām
Locativeardite arditayoḥ arditeṣu

Compound ardita -

Adverb -arditam -arditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria